Pratipakṣabhāvanā'vasthāphalaparicchedaścaturthaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

प्रतिपक्षभावनाऽवस्थाफलपरिच्छेदश्चतुर्थः

pratipakṣabhāvanā'vasthāphalaparicchedaścaturthaḥ



dauṣṭhulyāt tarṣahetutvād vastutvādavimohataḥ|

catussatyāvatārāya smṛtyupasthānabhāvanā||1||



parijñāte vipakṣe ca pratipakṣe ca sarvathā|

tadapāyāya vīryaṃ hi caturdhā sampravartate||2||



karmaṇyatā sthitestatra sarvārthānāṃ samṛddhaye|

pañcadoṣaprahāṇā'ṣṭasaṃskārāsevanā'nvayā||3||



kausīdyamavavādasya sammoṣo laya uddhavaḥ|

asaṃskāro'tha saṃskāraḥ pañca doṣā ime matāḥ||4||



āśrayo'thāśritastasya nimittaṃ phalameva ca|

ālambane'sammoṣo layauddhatyānubuddhyanā||5||



tadapāyā'bhisaṃskāraḥ śāntau praśaṭhavāhitā|

ropite mokṣabhāgīye cchandayogādhipatyataḥ||6||



ālambane'sammoṣāvisāravicayasya ca|

vipakṣasya hi saṃlekhāt pūrvasya phalamuttaram||7||



dvau dvau nirvedhabhāgīyāvindriyāṇi balāni ca|

āśrayāṅgaṃ svabhāvāṅgaṃ niryāṇāṅgaṃ tṛtīyakam||8||



caturthamanuśaṃsāṅgaṃ niḥkleśāṅgaṃ tridhā matam|

nidānenāśrayeṇeha svabhāvena ca deśitam||9||



paricchedo'tha samprāptiḥ parasambhāvanā tridhā|

vipakṣapratipakṣaśca mārgasyāṅgaṃ tadaṣṭadhā||10||



dṛṣṭau śīle'tha saṃlekhe paravijñaptiriṣyate|

kleśopakleśavaibhutvavipakṣapratipakṣatā||11||



anukūlā viparyastā sānubandhā viparyayā|

aviparyastaviparyāsā'nanubandha ca bhāvanā||12||



ālambanamanaskāraprāptitastad viśiṣṭatā|

hetvavasthā'vatārākhyā prayogaphalasaṃjñitā||13||



kāryākāryaviśiṣṭā ca uttarā'nuttarā ca sā|

adhimuktau praveśe ca niryāṇe vyākṛtāvapi||14||



kathikatve'bhiṣeke ca samprāptāvanuśaṃsane|

kṛtyānuṣṭhāna uddiṣṭā dharmādhātau tridhā punaḥ||15||



aśuddhāśuddhaśuddhā ca viśuddhā ca yathārthataḥ|

pudgalānāṃ vyavasthānaṃ yathāyogamato matam||16||



bhājanatvaṃ vipākākhyaṃ balantasyādhipatyataḥ|

rucirvṛddhirviśuddhiśca phalametad yathākramam||17||



uttarottaramādyañca tadabhyāsat samāptitaḥ|

ānukūlyād vipakṣācca visaṃyogād viśeṣataḥ||18||



uttarā'nuttaratvācca phalamanyat samāsataḥ|



||iti pratipakṣabhāvanādiparicchedaścaturthaḥ||